Thursday, September 3, 2015

Udaka Shanti

Udaka Shanti


(उदकशान्तिः)


Udakashanti is an important shuddhi/shAnti ritual that is performed before important samskAras such as seemantaMupanayanaM and vivAha. “udakaM” in Sanskrit means water. During this ceremony, the water (in a kalasha) is sanctified through the chanting of an extensive collection of vedic mantrAs (as mentioned by maharshi bodhAyana in his girhya-shesha sUtrAs). After the completion of the vedic chanting by the priests, the yajamAna (and is family/friends) get  sanctified by bathing in this holy water.

Various mantrAs from the TaittirIya-Samhita and TaittirIya-brahmaNa (in order) are chanted during this ceremony. In this article, I will only speak about what the kalpa-sUtrAs and dharma-shAstrAs tell about udakashAnti.

The actual prayoga and mantrAs are available through several online and offline sources. My favorite include:
1.      Online: Page on oocities.org
2.      Book: “Saprayoga-udakashanti” edited by Sri Vedaratna Keshava Shastri Joglekar.


Scriptural authority for Udakashanti:


The main authority for most smArta-karmAs are the kalpa-sUtrAs. kalpAs are one of the 6 vedAngAs and consist of the srauta-, grihya-, sulba- and dharma-.sUtrAs. There are multiple sUtra-kArAs for every vedic shAkhA.

Among the various sutrakArAs belonging to the TaitirIya shAkha of the Krishna-Yajurveda, BodhAyana, Apastamba, HiranyakeshI and VaikhAnasa are the most important. BodhAyana is the oldest sUtrakAra from the taittirIya school. Followers of Apastamba-sUtra traditionally refer back to the BodhAyana-sUtrAs for various dharma- and karma- vishayAs not mentioned or covered by Apastamba. Udakashanti is one such ritual where ApastambIyAs follow the paddati of maharshi bodhAyana.


When should udakashAnti be performed?


According to the BodhAyana-sheSa-sUtrAs:

जन्मनक्षत्रे पुण्ये नक्षत्रे विवाहचौळोपनयनसमावर्तनसीमन्तअग्न्याधेयान्यन्यानि मङ्गलकार्याणि ग्रहोपरागे ग्रहोत्पाते वा द्विपात्सु चतुष्पात्सु भयं विन्देत अथ शान्तिमारभेत। 

UdakashAnti can be performed for the following occasions:
1)      During one’s janma- and puNya- nakshatra (birth/auspicious star)
2)      Before various samskArAs such as VivAha (marriage), Choula-karma (head-tonsure), Upanayanam, SamAvartana (samskAra after the completion of vedic studies) and Seemantam (performed during the 4th month of pregnancy)
3)      Agni-aadhAna (setting up of the aupAsanAgni)
4)      To ward off the evil effects of the various planets
5)      To overcome fear (from other humans and animals)

Moola-sutraM


बोधायन–गृह्य–शेष–सूत्रं.१.१४

अथ वै भवतिश्रद्धा वा आपः श्रद्धामेवारभ्येति। यज्ञो वा आपो यज्ञमेवारभ्येति। वज्रो वा आपो वज्रमेव भ्रातृव्येभ्यः प्रहृत्येति। आपो वै रक्षोघ्नी रक्षसामपहत्या इति। आपो वै देवानां प्रियं धामेति। अमृतं वा आपः तस्मागभ्दिरवतां तमभिषिञ्चिनतीति। आपो वै सर्वा देवता देवता एवारभ्येति। आपो वै शान्ताः शान्ताभिरेवास्य शुचं शमयति। इति ब्राह्मणम्। तस्मात्पवित्रेण शान्त्युदकं करोति। जन्मनक्षत्रे पुण्ये नक्षत्रे विवाहचौळोपनयनसमावर्तनसीमन्तअग्न्याधेयानयन्यानि मङ्गलकार्याणि ग्रहोपरागे ग्रहोत्पाते वा द्विपात्सु चतुष्पात्सु भयं विन्देत अथ शान्तिमारभेत।

अथ उदकशान्तेः मन्त्रानुक्रमः ।

तत्सवितुर्वरेण्यम्“ इत्येतां पच्छोऽर्धचशोऽनवमानमुक्त्वा वेदादीन् जपति।
राक्षोघ्नं “कृणुष्व पाजः प्रसितिं“ इत्येतमनुवाकं मदेचिदस्येत्यर्धर्चमपोग्धृत्य
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः“ इत्येतमनुवाकं
यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः“ इति द्वाभयाम्।
महाग् इन्द्रः, सजोषा इन्द्रः“ इति द्वाभयाम्।
ये देवाः पुरःसदः“ इति पञ्चभिः पर्यायैः।
अग्नये रक्षोघ्ने“ इति पञ्च।
अग्निरायुष्मान्“ इति पञ्च।
या वामिन्द्रावरुणा“ इति चतस्रः।
यो वामिन्द्रावरुणौ“ इत्यष्टौ।
अग्ने यशस्विन्“ इति चतस्रः।
राष्ट्रभृतं “ऋताषाडृतधामा“ इत्येतमनुवाकम्।
नमो अस्तु सर्पेभ्यः“ तिसृभिः अनुछन्दसम्।
पञ्च चोडाः “अयं पुरो हरिकेशः“ इति पञ्चभिः पर्यायैः।
अप्रतिरथं “आशुः शिशानः“  इत्येतमनुवाकम्।
शञ्च मे मयश्च मे“ इत्येतमनुवाकम्।
विहव्यं “ममाग्ने वर्चो विहवेष्वस्तु“ इत्येतमनुवाकम्।
मृगारं “अग्नेर्मन्वे“ इत्येतमनुवाकम्।
सर्पाहुतीः “समीची नमासि प्राची दिक्“ इति षड्भिः पर्यायैः।
गन्धर्वाहुतीः “हेतयो नाम स्थ तेषां वः पुरोगृहाः“ इति षड्भिः।
अज्यानीः “शतायुधाय“ इति पञ्च।
भूतं भव्यं भविष्यत्“ इत्येतमनुवाकम्।
अथर्वशिरसं “इन्द्रो दधीचो अस्थभिः“ इत्येतमनुवाकम्।
प्रत्यङ्गिरसं “चक्षुषो हेते मनसो हेते“ इति प्रतिपद्य
भ्रातृत्वं पादयामसि“ इत्यन्तम्।
सिग् हे व्याघ्र उत या पृदाकौ“ इत्येतमनुवाकम्।
अहमस्मि“ इत्येतमनुवाकम्।
ता सूर्याचन्द्रमसा“ इत्येतमनुवाकम्।
अग्निर्नः पातु“, “ऋध्या स्म“, “नवोनवः“ इत्येतैस्त्रिभिरनुवाकैरुत्तमैरुपहोमैश्च।
सुरभिमत्याब्लिङ्गाभिः वारुणीभिः हिरणयवर्णाभिः पावमानाभिः व्याहृतिभिः।
यो ब्रह्माब्राह्मण तच्छंयोः इति घृतसूक्तम्।
तच्छंयोरावृणीमहे“  इत्येतमनुवाकम्।
नमो ब्रह्मणे“ इति परिधानीयां त्रिरन्वाहोति ब्राह्मणम्॥


A brief explanation of the sUtrAs


1)      The first part of the sUtrA  “अथ वै भवति–श्रद्धा वा आपः …… तस्मात्पवित्रेण शान्त्युदकं करोति।“ spells out the mantrAs that are chanted in the beginning- “ॐ अ॒पः प्रण॑यति। श्र॒द्धावा आपः॑। to “आपो॒वैशां॒ताः शां॒ताभि॑रे॒वास्य॒ शुच॑ग् शमयति“. In the normal udakashAnti prayoga these days, the mantrAs mentioned above are chanted along with a few other mantrAs while during kalasha/kumbha-AvAhanaM.

2)      The second part of the sutra “जन्मनक्षत्रे पुण्ये नक्षत्रे … अथ शान्तिमारभेत।“ speaks about the various circumstances/events for which udakashAnti may (or should) be performed.


3)      The third part of the sUtra “तत्सवितुर्वरेण्यम् इत्येतां………नमो ब्रह्मणे इति परिधानीयां त्रिरन्वाहोति ब्राह्मणम्” lists out the various mantrAs from the taittiriya samhita and brAhmaNa that has to be chanted during this ceremony. For example, “राक्षोघ्नं कृणुष्व पाजः प्रसितिं इत्येतमनुवाकं” tells us to chant the rAkSoGna-anuvAka-mantrAs starting “कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒..” (TaitrirIya Samhita 1.2.14).

One can notice that the list of mantrAs chanted during udakashAnti prayoga is extensive and consists of many important (and famous) mantrAs from the TaittrIya Samhita and brahmaNa. Since maharshi bodhAyana is unambiguous in providing the list of mantrAs, there is very little pATha-bhedas that exists today.

The mantrAs need to be learned from a Guru and not directly read from a book. However, for reference, any udakashAnti publication (proofread by a sAmpradAyic-vedAdhyAyin) could be used.  My personal favorite is “Saprayoga-udakashanti” edited by Sri Vedaratna Keshava Shastri Joglekar.

5 comments:

  1. मयाऽपि प्रयोगोयं चिन्तितः - https://sites.google.com/site/samskrtamsfo/prayogah/udakasantih । कस् ते परिचयः?

    ReplyDelete
    Replies
    1. धन्यवादो विश्वास​। तव जालस्थानं बहु-समीचीनम्भाति, मेऽतीव रोचते। तर्कन्यायवेदान्त​शास्त्रेषु ममाभिरुचिरप्यधिका। यदा समयो वर्तते, त्वया लिखितं प्रत्येकन्निबन्धं पिपठिषामि।

      Delete
    2. क्षम्यताम्, मम परिचयो न दत्तः। मम नाम राहुल इति । सन्डियागो नगरे निवसन्नस्मीदानीम्, किन्तु मूलं बेङ्गलूरुनगरयस्ति।

      Delete
  2. अत्र नूतनेषु लेखेषु प्रकाशितेषु विपत्रेण सूचनाः प्राप्तुम् अवकाश एव न दृश्यते। अन्यत्र "Follow" अथवा "notify by email" इति कीलकम् दृश्येत।

    ReplyDelete
    Replies
    1. इदानीं "follow by email" चिह्नं दृश्यते किम्?

      Delete