उपाकर्म प्रयोगः
Apastamba, one of the most important sutrakArA from the taittirIya shAkhA of krishNa-yajurveda, states the following in his dharmasUtra:
"श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्
"After commencing studies on the full moon day of shrAvaNa… .."
Based on this injunction, yajurvedins have been practicing upAkarma on the occasion of shrAvaNa paurNima every year. The word upAkarman translates to "preparation/ commencement". The verb upAkaroti in sanskrit refers to "begin/commence". In the context of this annual ceremony, upAkarma refers to adhyAyopAkarma- the annual commencement of Vedic studies.
Here are some common misconceptions regarding the upAkarma ceremony:
1. Upakarma is an annual thread-changing ceremony.
This is probably the most common misconception about upAkarma. While wearing a new yagnopavIta is an integral and a very important aspect of upAkarma, it is not exclusive to this ceremony. Many events (good and bad) require the sacred-thread to be changed by the kartA. upAkarma, first and foremost, is an annual ceremony to re-begin and re-decidate oneself to Vedic studies.
2. Only married men should wear the second yagnopavItaM.
It is a common misconception that only married men have to wear the second yagnopavItaM (sacred thread). This is not entirely true. BrahmachArin’s wear the first yagnopavItaM after their upanayana samskAra. This makes them eligible for studying the vedAs. After completion of their Vedic studies, brahmachArins undergo another ceremony called samAvartana. It is during this samskAra that the student (who has just completed his studies) is presented with the second yagnopavItaM to wear.
The practice of samAvartana as a separate ceremony is almost discontinued by most people (barring the traditional students studying vedAs). This ceremony is almost always performed just before marriage (during “vrataM”) and thus most people associate the second sacred-thread with marriage.
The procedure/vidhi for upAkarma consists of the following steps:
1) prataH sandhya (brahmachArins should do samidAdhAnaM also).
2) kAmokArSIt japaM (108/1008 times)
3) mAdhyAhnikaM and brahma yagnaM
4) mahAsankalpaH
5) yagnopavIta-dhAraNaM
6) kANDa-rishi tarpaNaM
7) upAkarma homa (if possible)
8) vedArambhaH
१. कामोकार्षीत् जपः
श्रावण्यां पौर्णमास्याम्
सर्वे नित्यकर्माणि कृत्वा (सर्वैरपि सन्ध्यावन्दनं करणीयम्, ब्रह्मचारिभिस्समिदाधानमपि
कर्तव्यम्), आचम्य, पवित्रपाणिः प्राणानायम्य, "अस्य श्री भगवतो महापुरुषस्य
विष्णोः आज्ञया......शुभतिथौ + ममोपात्त-समस्त-दुरितक्ष यद्वारा.... +
पौर्णमास्याम् अध्यायोत्सर्जन-अकरणप्राय श्चित्तार्थम्
अष्टोत्तरसहस्र-संख्यया कामोकार्षीत् मन्युरकार्षीत् इति महामन्त्रजपं
करिष्ये" इति सङ्कल्प्य, "कामोकार्षीत्
मन्युरकार्षीत्" मन्त्रं जपित्वा, माध्याह्निकं
ब्रह्मयज्ञं च कुर्युः।
1) On the poorNima of shrAvaNa mAsa, complete all your nitya karmAs (prAtaH sandhyAvandanaM should be performed by all, brahmacArins should also perform samidAdhAnaM) . Perform prAnAyAma with the pavitraM on your hand.
2) Take sankalpa to chant "kAmokArSIt manyurakArSIt" 1008times (or 108 times) followed by the actual chanting of the mantrA.
3) Perform mAdhyAhnikaM and brahma-yagnaM.
The detailed sankalpa for performing "kAmokArSIt manyurakArSIt" is given below:
हरिः ॐ तत् श्री गोविन्द
गोविन्द गोविन्द ।
अस्य श्री भगवतो महापुरुषस्य विष्णोः आज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमेपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्ठि संवत्सराणां मध्येअमुखनामसंवत्सरे दक्षिणायिने वर्षऋतौ श्रावणमासे शुक्लपक्षे पौर्णमास्यां शुभतिथौअमुखवासरयुक्तायां अमुखनक्षत्रयुक्तायां शुभयोग शुभकरण एवं गुण विशिष्टायां अस्यां पौर्णमास्यां शुभतिथौ ममोपात्त–समस्त–दुरितक्षयद ्वारा
श्रीपरमेश्वरप्रीतयर्थं तैष्यां पौर्णमास्याम् अध्यायोत्सर्जन-अकरणप्राय श्चित्तार्थम्
अष्टोत्तर्शत-संख्यया (अथवा अष्टोत्तरसहस्र-संख्यया) कामोकार्षीत् मन्युरकार्षीत्
इति महामन्त्रजपं करिष्ये।
अस्य श्री भगवतो महापुरुषस्य विष्णोः आज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्धे श्री श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमेपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्ठि संवत्सराणां मध्येअमुखनामसंवत्सरे दक्षिणायिने वर्षऋतौ श्रावणमासे शुक्लपक्षे पौर्णमास्यां शुभतिथौअमुखवासरयुक्तायां अमुखनक्षत्रयुक्तायां शुभयोग शुभकरण एवं गुण विशिष्टायां अस्यां पौर्णमास्यां शुभतिथौ ममोपात्त–समस्त–दुरितक्षयद
२. महासङ्कल्पः
"शुक्लांबरधरं" इति श्लोकं जपित्वा प्राणानायम्य सङ्कल्पयत।
4) Chant "ShuklAmbaradharaM....", do prANAyAma and take the mahAsankalpaH as follows:
अपवित्रः पवित्रो वा सर्वावस्थां
गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥१॥
मानसं वाचिकं पापं कर्मणा समुपार्जितम्।
श्रीरामस्मरणेनैव व्यपोहति न संशयः॥२॥
श्री राम राम राम॥
तिथिर्विष्णुस्स्तथा वारो नक्षत्रं विष्णुरेव च।
योगश्च करणं चैव सर्वं विष्णुमयं जगत्॥३॥
आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये, परिभ्रमतां अनेककोतिब्रह्माण्डानामेकत मे पृथिव्यप्तेजो–वाय्वाकाशाह ंकार–महदव्यक्तैः आवरणैः आवृतेऽस्मिन्
महति ब्रह्माण्ड–करण्ड–मध्ये, भूमण्डले, जम्बू–प्लक्ष–शाक–शाल्मलि– कुश–क्रौञ्च–पुष्कर–द्वीपा नां मध्यप्रदेशे, जम्बूद्वीपे, भारतवर्षे भरतखण्डे, प्रजापतिक्षेत्रे दण्डकारण्य–चम्पकारण्य–विन ्द्यारण्य–वीक्षारण्य–वेदा रण्यादि
अनेकपुण्यारण्यानां मध्यप्रदेशे, कर्मभूमौ, रामसेतुकेदारयो–र्मध्यप्रद ेशे, भागीरथी–गौतमी–कृष्णवेणी–य मुना–नर्मदा–तुङ्गभद्रा–त् रिवेणी–मलापहारिणी–कावेर्य ादि–अनेकपुण्यनदीनाविराजित े, इन्द्रप्रस्थ–यमप्रस्थ–अवन ्तिकापुरी–अयोध्यापुरी–मथु रापुरी–मायापुरी–काशीपुरी– काञ्चीपुरी–द्वारकादि–अनेक पुण्यपुरी–विराजिते, सकलजगत्स्रष्टुः परार्धद्वयजीविनः
ब्रह्मणः द्वितीयपरार्धे पञ्चाशषब्दादौ, प्रथमे
वर्षे, प्रथमे मासे, प्रथमे पक्षे, प्रथमे दिवसे, अह्नि, द्वितीये यामे, तृतीये मुहुर्ते, स्वायम्भुव–स्वारोचिष–उत्त म–तामस–रैवत–चाक्षुवाख्येष ु षट्सु मनुषु
अतीतेषु सप्तमे पादे, शकाब्दे
अस्मिन् वर्तमाने व्यावहारिके प्रभवादि षष्टिसंवत्सराणां मध्ये, अमुखनामसंवत्सरे दक्षिणायिने
वर्षऋतौ श्रावणमासे शुक्लपक्षे पौर्णमास्यां शुभतिथौ वासरयुक्तायां
नक्षत्रयुक्तायां शुभयोग
शुभकरण सकलविशेषणविशिष्टायां अस्यां पौर्णमास्यां शुभतिथौ अनाद्यविद्या–वासनया प्रवर्तमानेऽस्मिन् महति
संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा
केनापि पुण्यकर्म–विशेषेण इदानीं तन–मानुष्ये द्विजन्मविशेषं प्राप्तवतो
मम जन्माभ्यासाज्जन्मप्रभृति एतत्क्षणपर्यन्तं, बाल्ये वयसि कौमारे यौवने वार्धके च
जाग्रत्–स्वप्न–सुषुप्त्यव स्थासु मनो–वाक्–काय–कर्मेन्द्रिय –ज्ञानेन्द्रिय–व्यापारैः संभावितानाम् इहजन्मनि
जन्मान्तरे च ज्ञाना ज्ञानकृतानां महापातकानां महापातकानुमन्त्रत्वादीनां , समपातकानाम् उपपातकानां मनिनीकराणां
निन्दितधनदानोपजीवनादीनाम् अपात्रीकराणां जातिभ्रंशकराणां विहितकर्मत्यागादीनां
ज्ञानतः सकृत् कृतानाम् अज्ञानतः असकृत् कृतानां सर्वेषां पापानां सद्यः
अपनोदनार्थं भास्करक्षेत्रे विनायकादि–समस्तहरिहरदेवता –सन्निधौ श्रावण्यां पौर्णमास्याम्
अध्यायोपक्रम–कर्म करिष्ये।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥१॥
मानसं वाचिकं पापं कर्मणा समुपार्जितम्।
श्रीरामस्मरणेनैव व्यपोहति न संशयः॥२॥
श्री राम राम राम॥
तिथिर्विष्णुस्स्तथा वारो नक्षत्रं विष्णुरेव च।
योगश्च करणं चैव सर्वं विष्णुमयं जगत्॥३॥
आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये, परिभ्रमतां अनेककोतिब्रह्माण्डानामेकत
२. यज्ञोपवीत–धारणम्
आचमनं प्राणायामञ्च कृत्वा सङ्कल्पयत|
5) Do AchamanaM, prANAyAmaM and take the sankalpaM for changing your thread as follows:
अस्य श्री भगवतो
महापुरुषस्य विष्णोः आज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीये परार्धे श्री
श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमेपादे जम्बूद्वीपे भारतवर्षे
भरतखण्डे शकाब्दे मेरोः दक्षिणे पार्श्वे अस्मिन् वर्तमाने व्यावहारिके प्रभवादि
षष्ठि संवत्सराणां मध्येअमुखनामसंवत्सरे दक्षिणायिने वर्षऋतौ श्रावणमासे
शुक्लपक्षे पौर्णमास्यां शुभतिथौअमुखवासरयुक्तायां अमुखनक्षत्रयुक्तायां शुभयोग शुभकरण एवं गुण
सकलविशेषणविशिष्टायां अस्यां पौर्णमास्यां शुभतिथौ ममोपात्त–समस्त–दुरितक्षयद ्वारा
श्रीपरमेश्वरप्रीतयर्थं श्रौत-स्मार्त-विहित-नित ्यकर्मानुष्ठान-योग्यता-स िद्धयर्थं, ब्रह्मतेजोऽभिवृद्ध्यर्थं
यज्ञोपवीतधारणं करिष्ये।
6) After chanting the nyAsa mantra given below, wear the new sacred thread while chanting the mantra – “yagnopavItaM paramaM pavitraM……….” and remove the old thread while chanting “upavItaM bhinnatantuM……..”.
यज्ञोपवीतधारण महामन्त्रस्य
।
परब्रह्म ऋषिः (शिरः)
त्रिष्टुप् छन्दः (नासिका)
परमात्मा देवता (वक्षस्स्थलं)
यज्ञोपवीतधारणे विनियोगः।
परब्रह्म ऋषिः (शिरः)
त्रिष्टुप् छन्दः (नासिका)
परमात्मा देवता (वक्षस्स्थलं)
यज्ञोपवीतधारणे विनियोगः।
इति न्यासं कृत्वा
यज्ञोपवीतं परमं पवित्रं
प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
इति जपन्तः नूतनयज्ञोपवीतं धारयित्वा
उपवीतं भिन्नतन्तुं जीर्णं कश्मलदूषितम्।
विसृजामि पुनर्ब्रह्मन् वर्चो दीर्घायुरस्तु मे॥
इति जपन्तः पुरातनयज्ञोपवीतं विसृजत। गृहस्थैस्तु पुनर्यज्ञोपवीतधारणं क्रियताम्।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥
इति जपन्तः नूतनयज्ञोपवीतं धारयित्वा
उपवीतं भिन्नतन्तुं जीर्णं कश्मलदूषितम्।
विसृजामि पुनर्ब्रह्मन् वर्चो दीर्घायुरस्तु मे॥
इति जपन्तः पुरातनयज्ञोपवीतं विसृजत। गृहस्थैस्तु पुनर्यज्ञोपवीतधारणं क्रियताम्।
7) grihasthAs have to repeat the procedure mentioned above to wear their second yagnopavIta.
३. मौञ्जी–अजिन–दण्ड–धारणम्
ब्रह्मचारिणः अधः दत्तान्
मन्त्रान् जपन्तः मौञ्जीं अजिनं दण्डं च धारयत।
8) BrahmachArins have to additionally wear munjI (belt made of darbha grass), ajinaM (deer-skin) and hold a danDaM (stick) while chanting the mantrAs given below:
मौञ्जी– इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न आगा॑त्॥ प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ग् सु॒भगा॒ मेख॑ले॒यम्। ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः। सा नः॑ सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम॥
अजिनं– मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थ॒विर॒ग् समि॑द्धम्। अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधेऽहम्॥
दण्डं– सु॒श्रुवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वग् सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हग् सु॒श्रुवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वग् सु॒श्रुवो॑ दे॒वानां॑ निधिगो॒पो॑ऽसये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम्॥
8) BrahmachArins have to additionally wear munjI (belt made of darbha grass), ajinaM (deer-skin) and hold a danDaM (stick) while chanting the mantrAs given below:
मौञ्जी– इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न आगा॑त्॥ प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ग् सु॒भगा॒ मेख॑ले॒यम्। ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रक्षः॒ सह॑माना॒ अरा॑तीः। सा नः॑ सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम॥
अजिनं– मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थ॒विर॒ग् समि॑द्धम्। अ॒ना॒ह॒न॒स्यं वस॑नं जरि॒ष्णु परी॒दं वा॒ज्यजिनं॑ दधेऽहम्॥
दण्डं– सु॒श्रुवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वग् सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हग् सु॒श्रुवः॑ सु॒श्रवा॑ भूयासं॒ यथा॒ त्वग् सु॒श्रुवो॑ दे॒वानां॑ निधिगो॒पो॑ऽसये॒वम॒हं ब्रा॑ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम्॥
५. काण्ड–ऋषि–तर्पणम्
One of the most important aspects of upAkarma is the kANDa rishi tarpaNaM. Tradition tells us that the vedAs were not authored by any God or human (apouruSheya), but rather revealed to the rishis (who are thus called mantra-driShTAs). The Yajurveda is divided into several kANDAs. In this portion of the upAkarma vidhi, we pay our respects to the kANDa-rishis who revealed this yajurvedIya shAkhA to the world.
१. प्राणायामं कृत्वा "श्रावण्यां पौर्णमास्यां अध्यायोपक्रम–कर्माङ्गं काण्ड–ऋषि–तर्पणं करिष्ये" इति सङ्कल्पयत|
२. निवीती– तिलाक्षतयुक्तेनाद्भिः तर्पयत॥
9) Perform prANAyAma and take sankalpa to do kANDa-rishi tarpaNaM as mentioned above.
10) Position your yagnopavItaM in nivItI (as a garland) and perform tarpaNaM to the various rishis with sesame-seeds and akshata (rice).
(त्रिः)
प्रजापतिं काण्डऋषिं तर्पयामि॥
(त्रिः) सोमं काण्डऋषिं तर्पयामि॥
(त्रिः) अग्निं काण्डऋषिं तर्पयामि॥
(त्रिः) विश्वान् देवान् काण्डऋषिं तर्पयामि॥
(त्रिः) साँहितीर्देवता उपनिषदस्तर्पयामि॥
(त्रिः) याज्ञिकीदेवता उपनिषदस्तर्पयामि॥
(त्रिः) वारुणीर्देवता उपनिषदस्तर्पयामि॥
(त्रिः) ब्रह्माणं स्वयम्भुवं तर्पयामि॥
(त्रिः) सदस्पतिं तर्पयामि॥
(त्रिः) सोमं काण्डऋषिं तर्पयामि॥
(त्रिः) अग्निं काण्डऋषिं तर्पयामि॥
(त्रिः) विश्वान् देवान् काण्डऋषिं तर्पयामि॥
(त्रिः) साँहितीर्देवता उपनिषदस्तर्पयामि॥
(त्रिः) याज्ञिकीदेवता उपनिषदस्तर्पयामि॥
(त्रिः) वारुणीर्देवता उपनिषदस्तर्पयामि॥
(त्रिः) ब्रह्माणं स्वयम्भुवं तर्पयामि॥
(त्रिः) सदस्पतिं तर्पयामि॥
६. वेदारम्भः
10) As mentioned before, the most important aspect of upAkarma is to renew one’s commitment to vedic studies. Consequently, chanting some basic vedic mantrAs (preferably with a Guru) is extremely important on this day.
सङ्कल्पः– अद्य पूर्वोक्त एवं गुण–विशेषण–विशिष्टायाम् अस्यां श्रावण्यां
पौर्णमास्यां वेदारम्भं करिषये॥
हरिः ॐ। इ॒षेत्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्पयतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे।ॐ॥
अथातो दर्शपूर्णमासौ व्याख्यास्यामः। प्रातरग्निहोत्रं हुत्वा। अन्यमाहवनीयं प्रणीय। अग्नीनन्वादधाति। न गतश्रियोऽन्यमग्निं प्रणयति।ॐ॥॥
अथ कर्माणि। आचाराद्यानि गृह्यन्ते। उदगयनपूर्वपक्षाहः। पुण्याहेषु कार्याणि। ॐ॥
अथातः सामयाचारिकान् धर्मान् वयाख्यास्यामः। धर्मज्ञसमयः। प्रमाणं वेदाश्च। चत्वारो वर्णाः। ॐ॥
अइ उण्। ऋऌक्। ए ओङ्। ऐ औच्। हयवरट्। लण्। ञमङण नम्। झभञ्। घढधष्। जबगडदश्। खफछठथ। चटतव्। कपय्। शषसर्। हल्। इति माहेश्वराणि सूत्राणि। ॐ॥
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्। होता॑रं रत्न॒धा॒त॑मम्। ॐ॥
ॐ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। नि हता॑ सत्सि ब॒र्हि॒षि। ॐ॥
ॐ शन्नो॑ दे॒वीर॒भिष्टय॒ आपो॑ भवन्तु पी॒तये॑। शंयोर॒भि स्र॑वन्तु नः। ॐ॥
अथातो ब्रह्मजिज्ञासा। ॐ॥
ॐ नमो॒ ब्रह्म॑णे॒, नमो॑ अस्त्व॒ग्नये॒, नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये नमो॒ विष्णवे बृह॒ते क॑रोमि। ॐ॥ (त्रि)
हरिः ॐ। इ॒षेत्वो॒र्जे त्वा॑ वा॒यव॑स्थोपा॒यव॑स्थ दे॒वो व॑स्सवि॒ता प्रार्पयतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे।ॐ॥
अथातो दर्शपूर्णमासौ व्याख्यास्यामः। प्रातरग्निहोत्रं हुत्वा। अन्यमाहवनीयं प्रणीय। अग्नीनन्वादधाति। न गतश्रियोऽन्यमग्निं प्रणयति।ॐ॥॥
अथ कर्माणि। आचाराद्यानि गृह्यन्ते। उदगयनपूर्वपक्षाहः। पुण्याहेषु कार्याणि। ॐ॥
अथातः सामयाचारिकान् धर्मान् वयाख्यास्यामः। धर्मज्ञसमयः। प्रमाणं वेदाश्च। चत्वारो वर्णाः। ॐ॥
अइ उण्। ऋऌक्। ए ओङ्। ऐ औच्। हयवरट्। लण्। ञमङण नम्। झभञ्। घढधष्। जबगडदश्। खफछठथ। चटतव्। कपय्। शषसर्। हल्। इति माहेश्वराणि सूत्राणि। ॐ॥
ॐ अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म्। होता॑रं रत्न॒धा॒त॑मम्। ॐ॥
ॐ अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। नि हता॑ सत्सि ब॒र्हि॒षि। ॐ॥
ॐ शन्नो॑ दे॒वीर॒भिष्टय॒ आपो॑ भवन्तु पी॒तये॑। शंयोर॒भि स्र॑वन्तु नः। ॐ॥
अथातो ब्रह्मजिज्ञासा। ॐ॥
ॐ नमो॒ ब्रह्म॑णे॒, नमो॑ अस्त्व॒ग्नये॒, नमः॑ पृथि॒व्यै, नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे, नमो॑ वा॒चस्पत॑ये नमो॒ विष्णवे बृह॒ते क॑रोमि। ॐ॥ (त्रि)